B 187-9 Dakṣiṇakālīsaparyāvidhi
Manuscript culture infobox
Filmed in: B 187/9
Title: Dakṣiṇakālīsaparyāvidhi
Dimensions: 25 x 10 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6525
Remarks:
Reel No. B 187/9
Inventory No. 15812
Title Dakṣiṇakālῑsaparyāvidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.0 x 10.0 cm
Binding Hole(s)
Folios 28
Lines per Page 11
Foliation figures on the verso; in the upper left-hand margin under the abbreviation kā. pa. and in the lower right-hand margin under the word rāmaḥ
Scribe
Date of Copying SAM 834?
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/6525
Manuscript Features
Excerpts
«Beginning»
Śrīvighnanāśakāya namaḥ || ||
praṇmya dakṣiṇāṃ kālīṃ sṛṣṭisthitilayātmikām ||
vakṣye tasyāḥ saparyyāṃ vai sampradāyānusārataḥ || 1 ||
brāhme muhūrtte cotthāya baddhapadmāsanaḥ kulavṛddhākhyaṃ praṇamya svaśirasi vai vata sahasradalakamalakarṇikāmadhyavartticandramaṇḍalāntargataṃ svaguruṃ dhyāyet | yathā |
raktaṃ raktavilepamālyavasanaṃ vāmena raktotpalaṃ
bibhratyā viya(!)yetareṇa tarasā śliṣṭaṃ prasannānanaṃ ||
hastābhyām abhayaṃ varaṃ ca dadhataṃ śambhusvarūpaṃ paraṃ
hy ānaṃdāṃkitalocano(salayugaṃ) dhyāyecchiraḥsthaṃ gurum || 1 || (fol. 1v1–5)
«End»
lohapaṃjaramadhyastho galapaddhaṃ (!) dhanair dṛḍhaṃ |
devīṃ hṛdi samārādhya paṭhitvāṣṭādhikaṃ śataṃ |
khaḍgādibhir avadhyaḥ syād baṃdhanān mucyate dhruvaṃ |
guruvakrāt samāsādya lakṣaṃ yaḥ prapaṭhet śuciḥ |
parituṣṭā tadā kālī tasya pratyakṣatāṃ vrajet || || (fol. 31v5–7)
«Colophon»
iti śrīkālīkalpe śrīdakṣiṇakālikāyā āpadduddhāraṇaṃ kavacaṃ samāptam abhūt || vedavahnigaje (fol .31v7–8)
Microfilm Details
Reel No. B 187/9
Date of Filming 26-01-1972
Exposures 35
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 21-05-2013
Bibliography