B 187-9 Dakṣiṇakālīsaparyāvidhi

Manuscript culture infobox

Filmed in: B 187/9
Title: Dakṣiṇakālīsaparyāvidhi
Dimensions: 25 x 10 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6525
Remarks:


Reel No. B 187/9

Inventory No. 15812

Title Dakṣiṇakālῑsaparyāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.0 cm

Binding Hole(s)

Folios 28

Lines per Page 11

Foliation figures on the verso; in the upper left-hand margin under the abbreviation kā. pa. and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying SAM 834?

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6525

Manuscript Features

Excerpts

«Beginning»


Śrīvighnanāśakāya namaḥ || ||

praṇmya dakṣiṇāṃ kālīṃ sṛṣṭisthitilayātmikām ||

vakṣye tasyāḥ saparyyāṃ vai sampradāyānusārataḥ || 1 ||

brāhme muhūrtte cotthāya baddhapadmāsanaḥ kulavṛddhākhyaṃ praṇamya svaśirasi vai vata sahasradalakamalakarṇikāmadhyavartticandramaṇḍalāntargataṃ svaguruṃ dhyāyet | yathā |

raktaṃ raktavilepamālyavasanaṃ vāmena raktotpalaṃ

bibhratyā viya(!)yetareṇa tarasā śliṣṭaṃ prasannānanaṃ ||

hastābhyām abhayaṃ varaṃ ca dadhataṃ śambhusvarūpaṃ paraṃ

hy ānaṃdāṃkitalocano(salayugaṃ) dhyāyecchiraḥsthaṃ gurum || 1 || (fol. 1v1–5)


«End»


lohapaṃjaramadhyastho galapaddhaṃ (!) dhanair dṛḍhaṃ |

devīṃ hṛdi samārādhya paṭhitvāṣṭādhikaṃ śataṃ |

khaḍgādibhir avadhyaḥ syād baṃdhanān mucyate dhruvaṃ |

guruvakrāt samāsādya lakṣaṃ yaḥ prapaṭhet śuciḥ |

parituṣṭā tadā kālī tasya pratyakṣatāṃ vrajet || || (fol. 31v5–7)


«Colophon»


iti śrīkālīkalpe śrīdakṣiṇakālikāyā āpadduddhāraṇaṃ kavacaṃ samāptam abhūt || vedavahnigaje (fol .31v7–8)

Microfilm Details

Reel No. B 187/9

Date of Filming 26-01-1972

Exposures 35

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 21-05-2013

Bibliography